Eng - Bharatiweb

गायत्री रहस्योपनिशत्
ओम् स्वस्ति सिद्धम् । ओम् नमो ब्रह्मणे ।
ओम् नमस्क्रुत्य याग्यवल्क्य रुशिहि ।
स्वयम्भुवम् परिप्रुच्छति ।
हे ब्रह्मन् गायत्र्या उत्पत्तिः श्रोतुम् इच्छामि ।
अथातो वसिश्ठः स्वयम् भुवम् परिप्रुच्छति ।
यो ब्रह्मा स ब्रह्मोवाच ।
ब्रह्मग्यानोत्पत्तेः प्रक्रुतिम् व्याख्यास्यामः ।
को नाम स्वयम्भू पुरुश इति ।
तेनान्गुली मध्यमानात् सलिलम् अभवत् ।
सलिलात् फेनम् अभवत् । फेनाद् बुद्बुदम् अभवत् ।
बुद्बुदाद् अण्डम् अभवत् । अण्डाद् ब्रह्माभवत् ।
ब्रह्मणो वायुरभवत् । वायोरग्निरभवत् ।
अग्नेरोन्कारो अभवत् । ओन्काराद् व्याह्रुतिर् अभवत् ।
व्याह्रुत्या गायत्र्यभवत् । गायत्र्या सावित्र्यभवत् ।
सावित्र्या सरस्वत्यभवत् । सरस्वत्या सर्वे वेदा अभवन् ।
सर्वेभ्यो वेदेभ्यः सर्वे लोका अभवन् ।
सर्वेभ्यो लोकेभ्यः सर्वे प्राणिनो अभवन् ।
अथातो गायत्री व्याह्रुत्यश्च प्रवर्तन्ते ।
का च गायत्री काश्च व्याह्रुतयः ।
किम् भूः किम् भुवः किम् सुवः किम् महः किम् जनः किम् तपः
किम् सत्यम् किम् तत् किम् सवितुः किम् वरेण्यम् किम् भर्गः
किम् देवस्य किम् धीमहि किम् धियः किम् यः किम् नः किम् प्रचोदयात् ।
ओम् भूरिति भुवो लोकः । भुवः इत्यन्तरिक्षलोकः । स्वरिति स्वर्गलोकः ।
maha iti maharlokah | jana iti janolokah |
tapa iti tapolokah | satyamiti satyalokah |
तदिति तदसौ तेजोमय तेजो अग्निर्देवता । सवितुरिति सविता सावित्रम् आदित्यो
वै । वरेण्यमित्यत्र प्रजापतिः ।
भर्ग इत्यापो वै भर्गः । देवस्य इतीन्द्रो देवो द्योततः ।
स इन्द्रस्तस्मात् सर्वपुरुशो नाम रुद्रः ।
धीमहीत्यन्तरात्मा । धिय इत्यन्तरात्मा परः ।
य इति सदाशिवपुरुशः । नो इत्यस्माकम् स्वधर्मे ।
प्रचोदयादिति प्रचोदित काम इमान् लोकान्
प्रत्याश्रयते यः परो धर्म इत्येशा गायत्री ।
Gayatri Rahasyopanishat (Gayatri Atharvashirsham)
www.bharatiweb.com
Page 1
सा च किम् गोत्रा कत्यक्षरा कतिपादा । कति कुक्षयः ।
कानि शीर्शाणि । साम्ख्यायन गोत्रा च चतुर्विशत्यक्षरा ।
गायत्री त्रिपादा चतुश्पादा । पुनस्तस्याश्चत्वारः पादाः
शट् कुक्षिकाः पन्च शीर्शाणि भवन्ति ।
के च पादाः काश्च कुक्षयः कानि शीर्शाणि ।
रुग्वेदो अस्याः प्रथमः पादो भवति । यजुर्वेदो द्वितीयः पादः ।
सामवेदस् त्रुतीयः पादः । अथर्ववेदश् चतुर्थः पादः ।
पूर्वा दिक् प्रथमा कुक्षिर् भवति । दक्षिणा द्वितीया कुक्षिर् भवति ।
पश्चिमा त्रुतीया कुक्षिर् भवति । उत्तरा चतुर्थी कुक्षिर् भवति ।
ऊर्ध्व पन्चमी कुक्षिर् भवति । अधः शश्ठी कुक्षिर् भवति ।
व्याकरणो अस्या प्रथमः शीर्शो भवति । शिक्षा द्वितीयः ।
कल्पस्त्रुतीयः । निरुक्तश् चतुर्थः । ज्योतिशामयनम् इति पन्चमः ।
का दिक् को वर्णः किमायतनम् कः स्वरः किम् लक्षणम्
कानि अक्षर दैवतानि क रुशयः कानि छन्दाम्सि का शक्तयः
कानि तत्त्वानि के चावयवाः ।
पूर्वायाम् भवतु गायत्री । मध्यमायाम् भवतु सावित्री ।
पश्चिमायाम् भवतु सरस्वती ।
रक्ता गायत्री । श्वेता सावित्री । क्रुश्णा सरस्वती ।
प्रुथिव्यन्तरिक्षम् द्यौरायतनानि ।
अकारोकार मकाररूपोदात्तादि स्वरात्मिका ।
पूर्वा सन्ध्या हम्सवाहिनी ब्राह्मी ।
मध्यमा व्रुशभ वाहिनी माहेश्वरी ।
पश्चिमा गरुड वाहिनी वैश्णवी ।
पूर्वान्हकालिका सन्ध्या गायत्री कुमारी
रक्ता रक्तान्गी रक्तवासिनी रक्तगन्ध माल्यानुलेपनी
पाशाकुशान्क्ष माला कमण्डलु वरहस्ता
हम्सारूढा ब्रह्मदैवत्या रुग्वेदसहिता
आदित्यपथगामिनी भूमण्डलवासिनी ।
मध्यान्हकालिका सन्ध्या सावित्री युवती श्वेतान्गी
श्वेतवासिनी श्वेतगन्ध माल्यानुलेपिनी त्रिशूल डमरु हस्ता
व्रुशभारूढा रुद्रदैवत्या यजुर्वेदसहिता आदित्यपथगामिनी
भुवोलोके व्यवस्थिता ।
सायम् सन्ध्या सरस्वती व्रुद्धा क्रुश्णान्गी क्रुश्णवासिनी
क्रुश्णगन्ध माल्यानुलेपना शन्ख चक्र गदाभय हस्ता
गरुडारूढा विश्णुदैवत्या सामवेदसहिता आदित्यपथगामिनी
स्वर्गलोक व्यवस्थिता ।
अग्नि वायु सूर्यरूपा अवहनीयगार्हपत्य दक्षिणाग्निरूपा
रुग्यजु सामरूपा भूर्भुवह्स्वरिति व्याह्रुतिरूपा
प्रातर् मध्यान्ह त्रुतीय सवनात्मिका सत्त्व रजस् तमोगुणात्मिका
Gayatri Rahasyopanishat (Gayatri Atharvashirsham)
www.bharatiweb.com
Page 2
जाग्रत् स्वप्न सुशुप्त रूपा वसुरुद्रा सित्यरूपा
गायत्री त्रिश्टुप् जगती रूपा ब्रह्म शन्कर विश्णु रूपेच्छा
ग्यानशक्ति क्रियारूपा स्वराड् विराड् वशड् ब्रह्म रूपेति ।
प्रथमम् आग्नेयम् द्वितीयम् प्राजापत्यम् त्रुतीयम् सौम्यम्
चतुर्थम् ईशानम् पन्चमम् आदित्यम् शश्ठम् गार्हपत्यम्
सप्तमम् मैत्रम् अश्टमम् भगदैवतम् नवमम् आर्यमणम्
दशमम् सावित्रम् एकादशम् त्वाश्ट्रम्
dvAdasham poushNam trayodasham aidrAgnam chaturdasham vAyavyam
पन्चदशम् वामदेवम् शोडशम् मैत्रावरुणम्
सप्तदशम् भ्रात्रुव्यम् अश्टादशम् वैश्णवम् एकोनविम्शम्
वामनम्
विम्शम् वैश्वदेवम् एकविम्शम् रौद्रम् द्वाविम्शम् कौबेरम्
त्रयोविम्शम् आश्विनम् चतुर्विशम् ब्राह्ममिति प्रत्यक्षर दैवतानि
|
प्रथमम् वासिश्ठम् द्वितीयम् भारद्वाजम् त्रुतीयम् गार्ग्यम्
chaturtham
upamanyavam
panchamam
भार्गवम्
शश्ठम्
शाण्डिल्यम्
सप्तमम् लोहितम् आश्टमम् वैश्णवम् नवमम् शातातपम्
दशमम् सनत्कुमारम् एकादशम् वेदव्यासम् द्वादशम् शुकम्
त्रयोदशम् पाराशर्यम् चतुर्दशम् पौण्ड्रकम् पन्चदशम्
क्रतुम्
शोडशम् दाक्षम् सप्तदशम् काश्यपम् अश्टादशम् आत्रेयम्
एकोनविम्शम् अगस्त्यम् विम्शमौद्दालकम् एकविम्शम् आन्गिरस
वैश्वामित्रमिति प्रत्यक्षराणाम्रुशयो भवन्ति ।
गायत्री त्रिश्टुप् जगत्यनुश्टुप् पन्क्तिर् ब्रुहत्युश्णिगद् इतिरिति
त्रिराव्रुत्तेन छन्दाम्सि प्रतिपाद्यन्ते । प्रह्लादिनी प्रजाविश्वभद्रा
विलासिनी प्रभा शान्ता मा कान्ति स्पर्शा दुर्गा सरस्वती विरूपा
विशालाक्षी शालिनी व्यापिनी विमला तमो अपहारिणी सूक्ष्मावयवा
पद्मालया विरजा विश्वरूपा भद्रा क्रुपा सर्वतोमुखीति
चतुर्विम्शति शक्तयो निगद्यन्ते ।
प्रुथिव्यप्तेजो वाय्वाकाश गन्धर सरूप स्पर्श शब्द वाक्यानि
पाद
पायूपस्थ
tvakchakshu
shrotra
जिव्हा
घ्राण
मनोबुद्ध्यहन्कारचित्त ग्यानानीति प्रत्यक्षराणाम् तत्त्वानि प्रतीयन्ते ।
चम्पकातसी कुन्कुम पिन्गलेन्द्र नीलाग्नि प्रभोद्यत् सूर्यविद्युत् तारक सरोज गौर मरतक षुक्ल कुन्देन्दु शन्ख पाण्डुनेत्रनी लोत्पल चन्दनागुरु कस्तूरी गोरोचन घनसार सन्निभम्
प्रत्यक्षर मनुस्म्रुत्य समस्त पातकोपपातक महापातकागम्यागमन गोहत्या ब्रह्महत्या भ्रूणहत्या vIrahatyAGayatri Rahasyopanishat (Gayatri Atharvashirsham)
www.bharatiweb.com
Page 3
पुरुशहत्या अजन्मक्रुतहत्या स्त्रीहत्या गुरुहत्या पित्रुहत्याप्राणहत्या चराचरहत्या अभक्ष्यभक्षण प्रतिग्रहस्वकर्म विच्छेदन स्वाम्यार्ति हीनकर्म करण परधनापहरणशूद्रान्न भोजन शत्रुमारण चण्डाली गमनादि समस्तपापहरणार्थ सम्स्मरेत् ।
मूर्धा ब्रह्मा शिखान्तो विश्णुर् ललाटम् रुद्रचक्षुशी
चन्द्रादित्यौ
कर्णौ शुक्र ब्रुहस्पती नासापुटे अश्विनौ दन्तोश्ठावुभे सन्ध्ये
मुखम् मरुतः स्तनौ वस्वादयो ह्रुदयम् पर्जन्य उदरमाकाशो
नाभिरग्निः
कटिर् इन्द्राग्नी जघनम् प्राजापत्यम् ऊरु कैलास मूलम् जानुनी
विश्वेदेवौ
जन्घे शिशिरः गुल्फानि प्रुथिवी वनस्पत्यादीनि नखानि महती
अस्थीनि नवग्रहा अस्रुक्केतुर् मासम्रुतु सन्ध्यः कालद् व्यास्फालनम्
सम्वत्सरो
निमेशो अहोरात्रमिति वाग्देवीम् गायत्रीम् शरणमहम् प्रपद्ये ।
य इदम् गायत्री रहस्यमधीते तेन क्रतु सहस्रम् इश्टम् भवति ।
य इदम् गायत्री रहस्यमधीते दिवसक्रुतम् पापम् नाशयति ।
प्रातर मध्याह्नयोः शण्मास क्रुतानि पापानि नाशयति ।
सायम् प्रातर धीयानो जन्मक्रुतम् पापम् नाशयति ।
य इदम् गायत्री रहस्यम् ब्राह्मणः पठेत् तेन गायत्र्याः
शश्टि सहस्रलक्षाणि जप्तानि भवन्ति । सर्वान् वेदानधीतो भवति ।
सर्वेशु तीर्थेशु स्नातो भवति । अपेयपानात् पूतो भवति ।
अभक्ष्य भक्षणात् पूतो भवति । व्रुशली गमनात् पूतो भवति ।
अब्रह्मचारी ब्रह्मचारी भवति ।
पन्क्तिशु सहस्रपानात् पूतो भवति ।
अश्टौ ब्राह्मणान् ग्राहयित्वा ब्रह्मलोकम् स गच्छति ।
इत्याह भगवान् ब्रह्मा ॥
इति गायत्रीरहस्योपनिशत् सम्पूर्णम् ॥
Gayatri Rahasyopanishat (Gayatri Atharvashirsham)
www.bharatiweb.com
Page 4